The Ultimate Guide To bhairav kavach

Wiki Article

यह बटुक भैरव ब्रह्म कवच शत्रुओं, परेशानियों और समस्याओं को बेअसर करने का एक शक्तिशाली अस्त्र है।



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।

ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे website केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page